Declension table of ?pradakṣiṇayitavyā

Deva

FeminineSingularDualPlural
Nominativepradakṣiṇayitavyā pradakṣiṇayitavye pradakṣiṇayitavyāḥ
Vocativepradakṣiṇayitavye pradakṣiṇayitavye pradakṣiṇayitavyāḥ
Accusativepradakṣiṇayitavyām pradakṣiṇayitavye pradakṣiṇayitavyāḥ
Instrumentalpradakṣiṇayitavyayā pradakṣiṇayitavyābhyām pradakṣiṇayitavyābhiḥ
Dativepradakṣiṇayitavyāyai pradakṣiṇayitavyābhyām pradakṣiṇayitavyābhyaḥ
Ablativepradakṣiṇayitavyāyāḥ pradakṣiṇayitavyābhyām pradakṣiṇayitavyābhyaḥ
Genitivepradakṣiṇayitavyāyāḥ pradakṣiṇayitavyayoḥ pradakṣiṇayitavyānām
Locativepradakṣiṇayitavyāyām pradakṣiṇayitavyayoḥ pradakṣiṇayitavyāsu

Adverb -pradakṣiṇayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria