Declension table of ?pradakṣiṇyā

Deva

FeminineSingularDualPlural
Nominativepradakṣiṇyā pradakṣiṇye pradakṣiṇyāḥ
Vocativepradakṣiṇye pradakṣiṇye pradakṣiṇyāḥ
Accusativepradakṣiṇyām pradakṣiṇye pradakṣiṇyāḥ
Instrumentalpradakṣiṇyayā pradakṣiṇyābhyām pradakṣiṇyābhiḥ
Dativepradakṣiṇyāyai pradakṣiṇyābhyām pradakṣiṇyābhyaḥ
Ablativepradakṣiṇyāyāḥ pradakṣiṇyābhyām pradakṣiṇyābhyaḥ
Genitivepradakṣiṇyāyāḥ pradakṣiṇyayoḥ pradakṣiṇyānām
Locativepradakṣiṇyāyām pradakṣiṇyayoḥ pradakṣiṇyāsu

Adverb -pradakṣiṇyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria