Declension table of ?pradakṣiṇayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativepradakṣiṇayiṣyamāṇam pradakṣiṇayiṣyamāṇe pradakṣiṇayiṣyamāṇāni
Vocativepradakṣiṇayiṣyamāṇa pradakṣiṇayiṣyamāṇe pradakṣiṇayiṣyamāṇāni
Accusativepradakṣiṇayiṣyamāṇam pradakṣiṇayiṣyamāṇe pradakṣiṇayiṣyamāṇāni
Instrumentalpradakṣiṇayiṣyamāṇena pradakṣiṇayiṣyamāṇābhyām pradakṣiṇayiṣyamāṇaiḥ
Dativepradakṣiṇayiṣyamāṇāya pradakṣiṇayiṣyamāṇābhyām pradakṣiṇayiṣyamāṇebhyaḥ
Ablativepradakṣiṇayiṣyamāṇāt pradakṣiṇayiṣyamāṇābhyām pradakṣiṇayiṣyamāṇebhyaḥ
Genitivepradakṣiṇayiṣyamāṇasya pradakṣiṇayiṣyamāṇayoḥ pradakṣiṇayiṣyamāṇānām
Locativepradakṣiṇayiṣyamāṇe pradakṣiṇayiṣyamāṇayoḥ pradakṣiṇayiṣyamāṇeṣu

Compound pradakṣiṇayiṣyamāṇa -

Adverb -pradakṣiṇayiṣyamāṇam -pradakṣiṇayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria