Declension table of ?pradakṣiṇyamānā

Deva

FeminineSingularDualPlural
Nominativepradakṣiṇyamānā pradakṣiṇyamāne pradakṣiṇyamānāḥ
Vocativepradakṣiṇyamāne pradakṣiṇyamāne pradakṣiṇyamānāḥ
Accusativepradakṣiṇyamānām pradakṣiṇyamāne pradakṣiṇyamānāḥ
Instrumentalpradakṣiṇyamānayā pradakṣiṇyamānābhyām pradakṣiṇyamānābhiḥ
Dativepradakṣiṇyamānāyai pradakṣiṇyamānābhyām pradakṣiṇyamānābhyaḥ
Ablativepradakṣiṇyamānāyāḥ pradakṣiṇyamānābhyām pradakṣiṇyamānābhyaḥ
Genitivepradakṣiṇyamānāyāḥ pradakṣiṇyamānayoḥ pradakṣiṇyamānānām
Locativepradakṣiṇyamānāyām pradakṣiṇyamānayoḥ pradakṣiṇyamānāsu

Adverb -pradakṣiṇyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria