Declension table of ?pradakṣiṇya

Deva

NeuterSingularDualPlural
Nominativepradakṣiṇyam pradakṣiṇye pradakṣiṇyāni
Vocativepradakṣiṇya pradakṣiṇye pradakṣiṇyāni
Accusativepradakṣiṇyam pradakṣiṇye pradakṣiṇyāni
Instrumentalpradakṣiṇyena pradakṣiṇyābhyām pradakṣiṇyaiḥ
Dativepradakṣiṇyāya pradakṣiṇyābhyām pradakṣiṇyebhyaḥ
Ablativepradakṣiṇyāt pradakṣiṇyābhyām pradakṣiṇyebhyaḥ
Genitivepradakṣiṇyasya pradakṣiṇyayoḥ pradakṣiṇyānām
Locativepradakṣiṇye pradakṣiṇyayoḥ pradakṣiṇyeṣu

Compound pradakṣiṇya -

Adverb -pradakṣiṇyam -pradakṣiṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria