Declension table of ?pradakṣiṇya

Deva

MasculineSingularDualPlural
Nominativepradakṣiṇyaḥ pradakṣiṇyau pradakṣiṇyāḥ
Vocativepradakṣiṇya pradakṣiṇyau pradakṣiṇyāḥ
Accusativepradakṣiṇyam pradakṣiṇyau pradakṣiṇyān
Instrumentalpradakṣiṇyena pradakṣiṇyābhyām pradakṣiṇyaiḥ pradakṣiṇyebhiḥ
Dativepradakṣiṇyāya pradakṣiṇyābhyām pradakṣiṇyebhyaḥ
Ablativepradakṣiṇyāt pradakṣiṇyābhyām pradakṣiṇyebhyaḥ
Genitivepradakṣiṇyasya pradakṣiṇyayoḥ pradakṣiṇyānām
Locativepradakṣiṇye pradakṣiṇyayoḥ pradakṣiṇyeṣu

Compound pradakṣiṇya -

Adverb -pradakṣiṇyam -pradakṣiṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria