Declension table of ?pradakṣiṇita

Deva

NeuterSingularDualPlural
Nominativepradakṣiṇitam pradakṣiṇite pradakṣiṇitāni
Vocativepradakṣiṇita pradakṣiṇite pradakṣiṇitāni
Accusativepradakṣiṇitam pradakṣiṇite pradakṣiṇitāni
Instrumentalpradakṣiṇitena pradakṣiṇitābhyām pradakṣiṇitaiḥ
Dativepradakṣiṇitāya pradakṣiṇitābhyām pradakṣiṇitebhyaḥ
Ablativepradakṣiṇitāt pradakṣiṇitābhyām pradakṣiṇitebhyaḥ
Genitivepradakṣiṇitasya pradakṣiṇitayoḥ pradakṣiṇitānām
Locativepradakṣiṇite pradakṣiṇitayoḥ pradakṣiṇiteṣu

Compound pradakṣiṇita -

Adverb -pradakṣiṇitam -pradakṣiṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria