Declension table of ?pradakṣiṇayitavya

Deva

MasculineSingularDualPlural
Nominativepradakṣiṇayitavyaḥ pradakṣiṇayitavyau pradakṣiṇayitavyāḥ
Vocativepradakṣiṇayitavya pradakṣiṇayitavyau pradakṣiṇayitavyāḥ
Accusativepradakṣiṇayitavyam pradakṣiṇayitavyau pradakṣiṇayitavyān
Instrumentalpradakṣiṇayitavyena pradakṣiṇayitavyābhyām pradakṣiṇayitavyaiḥ pradakṣiṇayitavyebhiḥ
Dativepradakṣiṇayitavyāya pradakṣiṇayitavyābhyām pradakṣiṇayitavyebhyaḥ
Ablativepradakṣiṇayitavyāt pradakṣiṇayitavyābhyām pradakṣiṇayitavyebhyaḥ
Genitivepradakṣiṇayitavyasya pradakṣiṇayitavyayoḥ pradakṣiṇayitavyānām
Locativepradakṣiṇayitavye pradakṣiṇayitavyayoḥ pradakṣiṇayitavyeṣu

Compound pradakṣiṇayitavya -

Adverb -pradakṣiṇayitavyam -pradakṣiṇayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria