Declension table of ?pradakṣiṇayiṣyat

Deva

MasculineSingularDualPlural
Nominativepradakṣiṇayiṣyan pradakṣiṇayiṣyantau pradakṣiṇayiṣyantaḥ
Vocativepradakṣiṇayiṣyan pradakṣiṇayiṣyantau pradakṣiṇayiṣyantaḥ
Accusativepradakṣiṇayiṣyantam pradakṣiṇayiṣyantau pradakṣiṇayiṣyataḥ
Instrumentalpradakṣiṇayiṣyatā pradakṣiṇayiṣyadbhyām pradakṣiṇayiṣyadbhiḥ
Dativepradakṣiṇayiṣyate pradakṣiṇayiṣyadbhyām pradakṣiṇayiṣyadbhyaḥ
Ablativepradakṣiṇayiṣyataḥ pradakṣiṇayiṣyadbhyām pradakṣiṇayiṣyadbhyaḥ
Genitivepradakṣiṇayiṣyataḥ pradakṣiṇayiṣyatoḥ pradakṣiṇayiṣyatām
Locativepradakṣiṇayiṣyati pradakṣiṇayiṣyatoḥ pradakṣiṇayiṣyatsu

Compound pradakṣiṇayiṣyat -

Adverb -pradakṣiṇayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria