Declension table of ?pradakṣiṇayat

Deva

NeuterSingularDualPlural
Nominativepradakṣiṇayat pradakṣiṇayantī pradakṣiṇayatī pradakṣiṇayanti
Vocativepradakṣiṇayat pradakṣiṇayantī pradakṣiṇayatī pradakṣiṇayanti
Accusativepradakṣiṇayat pradakṣiṇayantī pradakṣiṇayatī pradakṣiṇayanti
Instrumentalpradakṣiṇayatā pradakṣiṇayadbhyām pradakṣiṇayadbhiḥ
Dativepradakṣiṇayate pradakṣiṇayadbhyām pradakṣiṇayadbhyaḥ
Ablativepradakṣiṇayataḥ pradakṣiṇayadbhyām pradakṣiṇayadbhyaḥ
Genitivepradakṣiṇayataḥ pradakṣiṇayatoḥ pradakṣiṇayatām
Locativepradakṣiṇayati pradakṣiṇayatoḥ pradakṣiṇayatsu

Adverb -pradakṣiṇayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria