Declension table of ?pradakṣiṇitavatī

Deva

FeminineSingularDualPlural
Nominativepradakṣiṇitavatī pradakṣiṇitavatyau pradakṣiṇitavatyaḥ
Vocativepradakṣiṇitavati pradakṣiṇitavatyau pradakṣiṇitavatyaḥ
Accusativepradakṣiṇitavatīm pradakṣiṇitavatyau pradakṣiṇitavatīḥ
Instrumentalpradakṣiṇitavatyā pradakṣiṇitavatībhyām pradakṣiṇitavatībhiḥ
Dativepradakṣiṇitavatyai pradakṣiṇitavatībhyām pradakṣiṇitavatībhyaḥ
Ablativepradakṣiṇitavatyāḥ pradakṣiṇitavatībhyām pradakṣiṇitavatībhyaḥ
Genitivepradakṣiṇitavatyāḥ pradakṣiṇitavatyoḥ pradakṣiṇitavatīnām
Locativepradakṣiṇitavatyām pradakṣiṇitavatyoḥ pradakṣiṇitavatīṣu

Compound pradakṣiṇitavati - pradakṣiṇitavatī -

Adverb -pradakṣiṇitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria