Declension table of ?pradakṣiṇitavat

Deva

MasculineSingularDualPlural
Nominativepradakṣiṇitavān pradakṣiṇitavantau pradakṣiṇitavantaḥ
Vocativepradakṣiṇitavan pradakṣiṇitavantau pradakṣiṇitavantaḥ
Accusativepradakṣiṇitavantam pradakṣiṇitavantau pradakṣiṇitavataḥ
Instrumentalpradakṣiṇitavatā pradakṣiṇitavadbhyām pradakṣiṇitavadbhiḥ
Dativepradakṣiṇitavate pradakṣiṇitavadbhyām pradakṣiṇitavadbhyaḥ
Ablativepradakṣiṇitavataḥ pradakṣiṇitavadbhyām pradakṣiṇitavadbhyaḥ
Genitivepradakṣiṇitavataḥ pradakṣiṇitavatoḥ pradakṣiṇitavatām
Locativepradakṣiṇitavati pradakṣiṇitavatoḥ pradakṣiṇitavatsu

Compound pradakṣiṇitavat -

Adverb -pradakṣiṇitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria