Conjugation tables of khyā

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkhyāmi khyāvaḥ khyāmaḥ
Secondkhyāsi khyāthaḥ khyātha
Thirdkhyāti khyātaḥ khyānti


PassiveSingularDualPlural
Firstkhyāye khyāyāvahe khyāyāmahe
Secondkhyāyase khyāyethe khyāyadhve
Thirdkhyāyate khyāyete khyāyante


Imperfect

ActiveSingularDualPlural
Firstakhyām akhyāva akhyāma
Secondakhyāḥ akhyātam akhyāta
Thirdakhyāt akhyātām akhyuḥ akhyān


PassiveSingularDualPlural
Firstakhyāye akhyāyāvahi akhyāyāmahi
Secondakhyāyathāḥ akhyāyethām akhyāyadhvam
Thirdakhyāyata akhyāyetām akhyāyanta


Optative

ActiveSingularDualPlural
Firstkhyāyām khyāyāva khyāyāma
Secondkhyāyāḥ khyāyātam khyāyāta
Thirdkhyāyāt khyāyātām khyāyuḥ


PassiveSingularDualPlural
Firstkhyāyeya khyāyevahi khyāyemahi
Secondkhyāyethāḥ khyāyeyāthām khyāyedhvam
Thirdkhyāyeta khyāyeyātām khyāyeran


Imperative

ActiveSingularDualPlural
Firstkhyāni khyāva khyāma
Secondkhyāhi khyātam khyāta
Thirdkhyātu khyātām khyāntu


PassiveSingularDualPlural
Firstkhyāyai khyāyāvahai khyāyāmahai
Secondkhyāyasva khyāyethām khyāyadhvam
Thirdkhyāyatām khyāyetām khyāyantām


Future

ActiveSingularDualPlural
Firstkhyāsyāmi khyāsyāvaḥ khyāsyāmaḥ
Secondkhyāsyasi khyāsyathaḥ khyāsyatha
Thirdkhyāsyati khyāsyataḥ khyāsyanti


Periphrastic Future

ActiveSingularDualPlural
Firstkhyātāsmi khyātāsvaḥ khyātāsmaḥ
Secondkhyātāsi khyātāsthaḥ khyātāstha
Thirdkhyātā khyātārau khyātāraḥ


Perfect

ActiveSingularDualPlural
Firstcakhyau cakhyiva cakhyima
Secondcakhyitha cakhyātha cakhyathuḥ cakhya
Thirdcakhyau cakhyatuḥ cakhyuḥ


Aorist

ActiveSingularDualPlural
Firstakhyam akhyāva akhyāma
Secondakhyaḥ akhyatam akhyata
Thirdakhyat akhyatām akhyan


Benedictive

ActiveSingularDualPlural
Firstkhyāyāsam khyāyāsva khyāyāsma
Secondkhyāyāḥ khyāyāstam khyāyāsta
Thirdkhyāyāt khyāyāstām khyāyāsuḥ

Participles

Past Passive Participle
khyāta m. n. khyātā f.

Past Active Participle
khyātavat m. n. khyātavatī f.

Present Active Participle
khyāt m. n. khyātī f.

Present Passive Participle
khyāyamāna m. n. khyāyamānā f.

Future Active Participle
khyāsyat m. n. khyāsyantī f.

Future Passive Participle
khyātavya m. n. khyātavyā f.

Future Passive Participle
khyeya m. n. khyeyā f.

Future Passive Participle
khyānīya m. n. khyānīyā f.

Perfect Active Participle
cakhyivas m. n. cakhyuṣī f.

Indeclinable forms

Infinitive
khyātum

Absolutive
khyātvā

Absolutive
-khyāya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstkhyāpayāmi khyāpayāvaḥ khyāpayāmaḥ
Secondkhyāpayasi khyāpayathaḥ khyāpayatha
Thirdkhyāpayati khyāpayataḥ khyāpayanti


MiddleSingularDualPlural
Firstkhyāpaye khyāpayāvahe khyāpayāmahe
Secondkhyāpayase khyāpayethe khyāpayadhve
Thirdkhyāpayate khyāpayete khyāpayante


PassiveSingularDualPlural
Firstkhyāpye khyāpyāvahe khyāpyāmahe
Secondkhyāpyase khyāpyethe khyāpyadhve
Thirdkhyāpyate khyāpyete khyāpyante


Imperfect

ActiveSingularDualPlural
Firstakhyāpayam akhyāpayāva akhyāpayāma
Secondakhyāpayaḥ akhyāpayatam akhyāpayata
Thirdakhyāpayat akhyāpayatām akhyāpayan


MiddleSingularDualPlural
Firstakhyāpaye akhyāpayāvahi akhyāpayāmahi
Secondakhyāpayathāḥ akhyāpayethām akhyāpayadhvam
Thirdakhyāpayata akhyāpayetām akhyāpayanta


PassiveSingularDualPlural
Firstakhyāpye akhyāpyāvahi akhyāpyāmahi
Secondakhyāpyathāḥ akhyāpyethām akhyāpyadhvam
Thirdakhyāpyata akhyāpyetām akhyāpyanta


Optative

ActiveSingularDualPlural
Firstkhyāpayeyam khyāpayeva khyāpayema
Secondkhyāpayeḥ khyāpayetam khyāpayeta
Thirdkhyāpayet khyāpayetām khyāpayeyuḥ


MiddleSingularDualPlural
Firstkhyāpayeya khyāpayevahi khyāpayemahi
Secondkhyāpayethāḥ khyāpayeyāthām khyāpayedhvam
Thirdkhyāpayeta khyāpayeyātām khyāpayeran


PassiveSingularDualPlural
Firstkhyāpyeya khyāpyevahi khyāpyemahi
Secondkhyāpyethāḥ khyāpyeyāthām khyāpyedhvam
Thirdkhyāpyeta khyāpyeyātām khyāpyeran


Imperative

ActiveSingularDualPlural
Firstkhyāpayāni khyāpayāva khyāpayāma
Secondkhyāpaya khyāpayatam khyāpayata
Thirdkhyāpayatu khyāpayatām khyāpayantu


MiddleSingularDualPlural
Firstkhyāpayai khyāpayāvahai khyāpayāmahai
Secondkhyāpayasva khyāpayethām khyāpayadhvam
Thirdkhyāpayatām khyāpayetām khyāpayantām


PassiveSingularDualPlural
Firstkhyāpyai khyāpyāvahai khyāpyāmahai
Secondkhyāpyasva khyāpyethām khyāpyadhvam
Thirdkhyāpyatām khyāpyetām khyāpyantām


Future

ActiveSingularDualPlural
Firstkhyāpayiṣyāmi khyāpayiṣyāvaḥ khyāpayiṣyāmaḥ
Secondkhyāpayiṣyasi khyāpayiṣyathaḥ khyāpayiṣyatha
Thirdkhyāpayiṣyati khyāpayiṣyataḥ khyāpayiṣyanti


MiddleSingularDualPlural
Firstkhyāpayiṣye khyāpayiṣyāvahe khyāpayiṣyāmahe
Secondkhyāpayiṣyase khyāpayiṣyethe khyāpayiṣyadhve
Thirdkhyāpayiṣyate khyāpayiṣyete khyāpayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkhyāpayitāsmi khyāpayitāsvaḥ khyāpayitāsmaḥ
Secondkhyāpayitāsi khyāpayitāsthaḥ khyāpayitāstha
Thirdkhyāpayitā khyāpayitārau khyāpayitāraḥ

Participles

Past Passive Participle
khyāpita m. n. khyāpitā f.

Past Active Participle
khyāpitavat m. n. khyāpitavatī f.

Present Active Participle
khyāpayat m. n. khyāpayantī f.

Present Middle Participle
khyāpayamāna m. n. khyāpayamānā f.

Present Passive Participle
khyāpyamāna m. n. khyāpyamānā f.

Future Active Participle
khyāpayiṣyat m. n. khyāpayiṣyantī f.

Future Middle Participle
khyāpayiṣyamāṇa m. n. khyāpayiṣyamāṇā f.

Future Passive Participle
khyāpya m. n. khyāpyā f.

Future Passive Participle
khyāpanīya m. n. khyāpanīyā f.

Future Passive Participle
khyāpayitavya m. n. khyāpayitavyā f.

Indeclinable forms

Infinitive
khyāpayitum

Absolutive
khyāpayitvā

Absolutive
-khyāpya

Periphrastic Perfect
khyāpayām

Desiderative Conjugation

Present

ActiveSingularDualPlural
Firstcikhyāsāmi cikhyāsāvaḥ cikhyāsāmaḥ
Secondcikhyāsasi cikhyāsathaḥ cikhyāsatha
Thirdcikhyāsati cikhyāsataḥ cikhyāsanti


PassiveSingularDualPlural
Firstcikhyāsye cikhyāsyāvahe cikhyāsyāmahe
Secondcikhyāsyase cikhyāsyethe cikhyāsyadhve
Thirdcikhyāsyate cikhyāsyete cikhyāsyante


Imperfect

ActiveSingularDualPlural
Firstacikhyāsam acikhyāsāva acikhyāsāma
Secondacikhyāsaḥ acikhyāsatam acikhyāsata
Thirdacikhyāsat acikhyāsatām acikhyāsan


PassiveSingularDualPlural
Firstacikhyāsye acikhyāsyāvahi acikhyāsyāmahi
Secondacikhyāsyathāḥ acikhyāsyethām acikhyāsyadhvam
Thirdacikhyāsyata acikhyāsyetām acikhyāsyanta


Optative

ActiveSingularDualPlural
Firstcikhyāseyam cikhyāseva cikhyāsema
Secondcikhyāseḥ cikhyāsetam cikhyāseta
Thirdcikhyāset cikhyāsetām cikhyāseyuḥ


PassiveSingularDualPlural
Firstcikhyāsyeya cikhyāsyevahi cikhyāsyemahi
Secondcikhyāsyethāḥ cikhyāsyeyāthām cikhyāsyedhvam
Thirdcikhyāsyeta cikhyāsyeyātām cikhyāsyeran


Imperative

ActiveSingularDualPlural
Firstcikhyāsāni cikhyāsāva cikhyāsāma
Secondcikhyāsa cikhyāsatam cikhyāsata
Thirdcikhyāsatu cikhyāsatām cikhyāsantu


PassiveSingularDualPlural
Firstcikhyāsyai cikhyāsyāvahai cikhyāsyāmahai
Secondcikhyāsyasva cikhyāsyethām cikhyāsyadhvam
Thirdcikhyāsyatām cikhyāsyetām cikhyāsyantām


Future

ActiveSingularDualPlural
Firstcikhyāsyāmi cikhyāsyāvaḥ cikhyāsyāmaḥ
Secondcikhyāsyasi cikhyāsyathaḥ cikhyāsyatha
Thirdcikhyāsyati cikhyāsyataḥ cikhyāsyanti


Periphrastic Future

ActiveSingularDualPlural
Firstcikhyāsitāsmi cikhyāsitāsvaḥ cikhyāsitāsmaḥ
Secondcikhyāsitāsi cikhyāsitāsthaḥ cikhyāsitāstha
Thirdcikhyāsitā cikhyāsitārau cikhyāsitāraḥ


Perfect

ActiveSingularDualPlural
Firstcicikhyāsa cicikhyāsiva cicikhyāsima
Secondcicikhyāsitha cicikhyāsathuḥ cicikhyāsa
Thirdcicikhyāsa cicikhyāsatuḥ cicikhyāsuḥ

Participles

Past Passive Participle
cikhyāsita m. n. cikhyāsitā f.

Past Active Participle
cikhyāsitavat m. n. cikhyāsitavatī f.

Present Active Participle
cikhyāsat m. n. cikhyāsantī f.

Present Passive Participle
cikhyāsyamāna m. n. cikhyāsyamānā f.

Future Active Participle
cikhyāsyat m. n. cikhyāsyantī f.

Future Passive Participle
cikhyāsanīya m. n. cikhyāsanīyā f.

Future Passive Participle
cikhyāsya m. n. cikhyāsyā f.

Future Passive Participle
cikhyāsitavya m. n. cikhyāsitavyā f.

Perfect Active Participle
cicikhyāsvas m. n. cicikhyāsuṣī f.

Indeclinable forms

Infinitive
cikhyāsitum

Absolutive
cikhyāsitvā

Absolutive
-cikhyāsya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria