Declension table of ?khyāpayiṣyantī

Deva

FeminineSingularDualPlural
Nominativekhyāpayiṣyantī khyāpayiṣyantyau khyāpayiṣyantyaḥ
Vocativekhyāpayiṣyanti khyāpayiṣyantyau khyāpayiṣyantyaḥ
Accusativekhyāpayiṣyantīm khyāpayiṣyantyau khyāpayiṣyantīḥ
Instrumentalkhyāpayiṣyantyā khyāpayiṣyantībhyām khyāpayiṣyantībhiḥ
Dativekhyāpayiṣyantyai khyāpayiṣyantībhyām khyāpayiṣyantībhyaḥ
Ablativekhyāpayiṣyantyāḥ khyāpayiṣyantībhyām khyāpayiṣyantībhyaḥ
Genitivekhyāpayiṣyantyāḥ khyāpayiṣyantyoḥ khyāpayiṣyantīnām
Locativekhyāpayiṣyantyām khyāpayiṣyantyoḥ khyāpayiṣyantīṣu

Compound khyāpayiṣyanti - khyāpayiṣyantī -

Adverb -khyāpayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria