Declension table of ?cikhyāsat

Deva

NeuterSingularDualPlural
Nominativecikhyāsat cikhyāsantī cikhyāsatī cikhyāsanti
Vocativecikhyāsat cikhyāsantī cikhyāsatī cikhyāsanti
Accusativecikhyāsat cikhyāsantī cikhyāsatī cikhyāsanti
Instrumentalcikhyāsatā cikhyāsadbhyām cikhyāsadbhiḥ
Dativecikhyāsate cikhyāsadbhyām cikhyāsadbhyaḥ
Ablativecikhyāsataḥ cikhyāsadbhyām cikhyāsadbhyaḥ
Genitivecikhyāsataḥ cikhyāsatoḥ cikhyāsatām
Locativecikhyāsati cikhyāsatoḥ cikhyāsatsu

Adverb -cikhyāsatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria