Declension table of ?cikhyāsantī

Deva

FeminineSingularDualPlural
Nominativecikhyāsantī cikhyāsantyau cikhyāsantyaḥ
Vocativecikhyāsanti cikhyāsantyau cikhyāsantyaḥ
Accusativecikhyāsantīm cikhyāsantyau cikhyāsantīḥ
Instrumentalcikhyāsantyā cikhyāsantībhyām cikhyāsantībhiḥ
Dativecikhyāsantyai cikhyāsantībhyām cikhyāsantībhyaḥ
Ablativecikhyāsantyāḥ cikhyāsantībhyām cikhyāsantībhyaḥ
Genitivecikhyāsantyāḥ cikhyāsantyoḥ cikhyāsantīnām
Locativecikhyāsantyām cikhyāsantyoḥ cikhyāsantīṣu

Compound cikhyāsanti - cikhyāsantī -

Adverb -cikhyāsanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria