Declension table of ?khyāpayiṣyat

Deva

MasculineSingularDualPlural
Nominativekhyāpayiṣyan khyāpayiṣyantau khyāpayiṣyantaḥ
Vocativekhyāpayiṣyan khyāpayiṣyantau khyāpayiṣyantaḥ
Accusativekhyāpayiṣyantam khyāpayiṣyantau khyāpayiṣyataḥ
Instrumentalkhyāpayiṣyatā khyāpayiṣyadbhyām khyāpayiṣyadbhiḥ
Dativekhyāpayiṣyate khyāpayiṣyadbhyām khyāpayiṣyadbhyaḥ
Ablativekhyāpayiṣyataḥ khyāpayiṣyadbhyām khyāpayiṣyadbhyaḥ
Genitivekhyāpayiṣyataḥ khyāpayiṣyatoḥ khyāpayiṣyatām
Locativekhyāpayiṣyati khyāpayiṣyatoḥ khyāpayiṣyatsu

Compound khyāpayiṣyat -

Adverb -khyāpayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria