Declension table of ?khyāpitavat

Deva

MasculineSingularDualPlural
Nominativekhyāpitavān khyāpitavantau khyāpitavantaḥ
Vocativekhyāpitavan khyāpitavantau khyāpitavantaḥ
Accusativekhyāpitavantam khyāpitavantau khyāpitavataḥ
Instrumentalkhyāpitavatā khyāpitavadbhyām khyāpitavadbhiḥ
Dativekhyāpitavate khyāpitavadbhyām khyāpitavadbhyaḥ
Ablativekhyāpitavataḥ khyāpitavadbhyām khyāpitavadbhyaḥ
Genitivekhyāpitavataḥ khyāpitavatoḥ khyāpitavatām
Locativekhyāpitavati khyāpitavatoḥ khyāpitavatsu

Compound khyāpitavat -

Adverb -khyāpitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria