Declension table of ?cikhyāsitavya

Deva

MasculineSingularDualPlural
Nominativecikhyāsitavyaḥ cikhyāsitavyau cikhyāsitavyāḥ
Vocativecikhyāsitavya cikhyāsitavyau cikhyāsitavyāḥ
Accusativecikhyāsitavyam cikhyāsitavyau cikhyāsitavyān
Instrumentalcikhyāsitavyena cikhyāsitavyābhyām cikhyāsitavyaiḥ cikhyāsitavyebhiḥ
Dativecikhyāsitavyāya cikhyāsitavyābhyām cikhyāsitavyebhyaḥ
Ablativecikhyāsitavyāt cikhyāsitavyābhyām cikhyāsitavyebhyaḥ
Genitivecikhyāsitavyasya cikhyāsitavyayoḥ cikhyāsitavyānām
Locativecikhyāsitavye cikhyāsitavyayoḥ cikhyāsitavyeṣu

Compound cikhyāsitavya -

Adverb -cikhyāsitavyam -cikhyāsitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria