Declension table of ?khyāpyamāna

Deva

NeuterSingularDualPlural
Nominativekhyāpyamānam khyāpyamāne khyāpyamānāni
Vocativekhyāpyamāna khyāpyamāne khyāpyamānāni
Accusativekhyāpyamānam khyāpyamāne khyāpyamānāni
Instrumentalkhyāpyamānena khyāpyamānābhyām khyāpyamānaiḥ
Dativekhyāpyamānāya khyāpyamānābhyām khyāpyamānebhyaḥ
Ablativekhyāpyamānāt khyāpyamānābhyām khyāpyamānebhyaḥ
Genitivekhyāpyamānasya khyāpyamānayoḥ khyāpyamānānām
Locativekhyāpyamāne khyāpyamānayoḥ khyāpyamāneṣu

Compound khyāpyamāna -

Adverb -khyāpyamānam -khyāpyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria