Declension table of ?khyāpayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekhyāpayiṣyamāṇam khyāpayiṣyamāṇe khyāpayiṣyamāṇāni
Vocativekhyāpayiṣyamāṇa khyāpayiṣyamāṇe khyāpayiṣyamāṇāni
Accusativekhyāpayiṣyamāṇam khyāpayiṣyamāṇe khyāpayiṣyamāṇāni
Instrumentalkhyāpayiṣyamāṇena khyāpayiṣyamāṇābhyām khyāpayiṣyamāṇaiḥ
Dativekhyāpayiṣyamāṇāya khyāpayiṣyamāṇābhyām khyāpayiṣyamāṇebhyaḥ
Ablativekhyāpayiṣyamāṇāt khyāpayiṣyamāṇābhyām khyāpayiṣyamāṇebhyaḥ
Genitivekhyāpayiṣyamāṇasya khyāpayiṣyamāṇayoḥ khyāpayiṣyamāṇānām
Locativekhyāpayiṣyamāṇe khyāpayiṣyamāṇayoḥ khyāpayiṣyamāṇeṣu

Compound khyāpayiṣyamāṇa -

Adverb -khyāpayiṣyamāṇam -khyāpayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria