Declension table of khyāta

Deva

MasculineSingularDualPlural
Nominativekhyātaḥ khyātau khyātāḥ
Vocativekhyāta khyātau khyātāḥ
Accusativekhyātam khyātau khyātān
Instrumentalkhyātena khyātābhyām khyātaiḥ khyātebhiḥ
Dativekhyātāya khyātābhyām khyātebhyaḥ
Ablativekhyātāt khyātābhyām khyātebhyaḥ
Genitivekhyātasya khyātayoḥ khyātānām
Locativekhyāte khyātayoḥ khyāteṣu

Compound khyāta -

Adverb -khyātam -khyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria