तिङन्तावली ख्या

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमख्याति ख्यातः ख्यान्ति
मध्यमख्यासि ख्याथः ख्याथ
उत्तमख्यामि ख्यावः ख्यामः


कर्मणिएकद्विबहु
प्रथमख्यायते ख्यायेते ख्यायन्ते
मध्यमख्यायसे ख्यायेथे ख्यायध्वे
उत्तमख्याये ख्यायावहे ख्यायामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअख्यात् अख्याताम् अख्युः अख्यान्
मध्यमअख्याः अख्यातम् अख्यात
उत्तमअख्याम् अख्याव अख्याम


कर्मणिएकद्विबहु
प्रथमअख्यायत अख्यायेताम् अख्यायन्त
मध्यमअख्यायथाः अख्यायेथाम् अख्यायध्वम्
उत्तमअख्याये अख्यायावहि अख्यायामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमख्यायात् ख्यायाताम् ख्यायुः
मध्यमख्यायाः ख्यायातम् ख्यायात
उत्तमख्यायाम् ख्यायाव ख्यायाम


कर्मणिएकद्विबहु
प्रथमख्यायेत ख्यायेयाताम् ख्यायेरन्
मध्यमख्यायेथाः ख्यायेयाथाम् ख्यायेध्वम्
उत्तमख्यायेय ख्यायेवहि ख्यायेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमख्यातु ख्याताम् ख्यान्तु
मध्यमख्याहि ख्यातम् ख्यात
उत्तमख्यानि ख्याव ख्याम


कर्मणिएकद्विबहु
प्रथमख्यायताम् ख्यायेताम् ख्यायन्ताम्
मध्यमख्यायस्व ख्यायेथाम् ख्यायध्वम्
उत्तमख्यायै ख्यायावहै ख्यायामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमख्यास्यति ख्यास्यतः ख्यास्यन्ति
मध्यमख्यास्यसि ख्यास्यथः ख्यास्यथ
उत्तमख्यास्यामि ख्यास्यावः ख्यास्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमख्याता ख्यातारौ ख्यातारः
मध्यमख्यातासि ख्यातास्थः ख्यातास्थ
उत्तमख्यातास्मि ख्यातास्वः ख्यातास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचख्यौ चख्यतुः चख्युः
मध्यमचख्यिथ चख्याथ चख्यथुः चख्य
उत्तमचख्यौ चख्यिव चख्यिम


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअख्यत् अख्यताम् अख्यन्
मध्यमअख्यः अख्यतम् अख्यत
उत्तमअख्यम् अख्याव अख्याम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमख्यायात् ख्यायास्ताम् ख्यायासुः
मध्यमख्यायाः ख्यायास्तम् ख्यायास्त
उत्तमख्यायासम् ख्यायास्व ख्यायास्म

कृदन्त

क्त
ख्यात m. n. ख्याता f.

क्तवतु
ख्यातवत् m. n. ख्यातवती f.

शतृ
ख्यात् m. n. ख्याती f.

शानच् कर्मणि
ख्यायमान m. n. ख्यायमाना f.

लुडादेश पर
ख्यास्यत् m. n. ख्यास्यन्ती f.

तव्य
ख्यातव्य m. n. ख्यातव्या f.

यत्
ख्येय m. n. ख्येया f.

अनीयर्
ख्यानीय m. n. ख्यानीया f.

लिडादेश पर
चख्यिवस् m. n. चख्युषी f.

अव्यय

तुमुन्
ख्यातुम्

क्त्वा
ख्यात्वा

ल्यप्
॰ख्याय

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमख्यापयति ख्यापयतः ख्यापयन्ति
मध्यमख्यापयसि ख्यापयथः ख्यापयथ
उत्तमख्यापयामि ख्यापयावः ख्यापयामः


आत्मनेपदेएकद्विबहु
प्रथमख्यापयते ख्यापयेते ख्यापयन्ते
मध्यमख्यापयसे ख्यापयेथे ख्यापयध्वे
उत्तमख्यापये ख्यापयावहे ख्यापयामहे


कर्मणिएकद्विबहु
प्रथमख्याप्यते ख्याप्येते ख्याप्यन्ते
मध्यमख्याप्यसे ख्याप्येथे ख्याप्यध्वे
उत्तमख्याप्ये ख्याप्यावहे ख्याप्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअख्यापयत् अख्यापयताम् अख्यापयन्
मध्यमअख्यापयः अख्यापयतम् अख्यापयत
उत्तमअख्यापयम् अख्यापयाव अख्यापयाम


आत्मनेपदेएकद्विबहु
प्रथमअख्यापयत अख्यापयेताम् अख्यापयन्त
मध्यमअख्यापयथाः अख्यापयेथाम् अख्यापयध्वम्
उत्तमअख्यापये अख्यापयावहि अख्यापयामहि


कर्मणिएकद्विबहु
प्रथमअख्याप्यत अख्याप्येताम् अख्याप्यन्त
मध्यमअख्याप्यथाः अख्याप्येथाम् अख्याप्यध्वम्
उत्तमअख्याप्ये अख्याप्यावहि अख्याप्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमख्यापयेत् ख्यापयेताम् ख्यापयेयुः
मध्यमख्यापयेः ख्यापयेतम् ख्यापयेत
उत्तमख्यापयेयम् ख्यापयेव ख्यापयेम


आत्मनेपदेएकद्विबहु
प्रथमख्यापयेत ख्यापयेयाताम् ख्यापयेरन्
मध्यमख्यापयेथाः ख्यापयेयाथाम् ख्यापयेध्वम्
उत्तमख्यापयेय ख्यापयेवहि ख्यापयेमहि


कर्मणिएकद्विबहु
प्रथमख्याप्येत ख्याप्येयाताम् ख्याप्येरन्
मध्यमख्याप्येथाः ख्याप्येयाथाम् ख्याप्येध्वम्
उत्तमख्याप्येय ख्याप्येवहि ख्याप्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमख्यापयतु ख्यापयताम् ख्यापयन्तु
मध्यमख्यापय ख्यापयतम् ख्यापयत
उत्तमख्यापयानि ख्यापयाव ख्यापयाम


आत्मनेपदेएकद्विबहु
प्रथमख्यापयताम् ख्यापयेताम् ख्यापयन्ताम्
मध्यमख्यापयस्व ख्यापयेथाम् ख्यापयध्वम्
उत्तमख्यापयै ख्यापयावहै ख्यापयामहै


कर्मणिएकद्विबहु
प्रथमख्याप्यताम् ख्याप्येताम् ख्याप्यन्ताम्
मध्यमख्याप्यस्व ख्याप्येथाम् ख्याप्यध्वम्
उत्तमख्याप्यै ख्याप्यावहै ख्याप्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमख्यापयिष्यति ख्यापयिष्यतः ख्यापयिष्यन्ति
मध्यमख्यापयिष्यसि ख्यापयिष्यथः ख्यापयिष्यथ
उत्तमख्यापयिष्यामि ख्यापयिष्यावः ख्यापयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमख्यापयिष्यते ख्यापयिष्येते ख्यापयिष्यन्ते
मध्यमख्यापयिष्यसे ख्यापयिष्येथे ख्यापयिष्यध्वे
उत्तमख्यापयिष्ये ख्यापयिष्यावहे ख्यापयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमख्यापयिता ख्यापयितारौ ख्यापयितारः
मध्यमख्यापयितासि ख्यापयितास्थः ख्यापयितास्थ
उत्तमख्यापयितास्मि ख्यापयितास्वः ख्यापयितास्मः

कृदन्त

क्त
ख्यापित m. n. ख्यापिता f.

क्तवतु
ख्यापितवत् m. n. ख्यापितवती f.

शतृ
ख्यापयत् m. n. ख्यापयन्ती f.

शानच्
ख्यापयमान m. n. ख्यापयमाना f.

शानच् कर्मणि
ख्याप्यमान m. n. ख्याप्यमाना f.

लुडादेश पर
ख्यापयिष्यत् m. n. ख्यापयिष्यन्ती f.

लुडादेश आत्म
ख्यापयिष्यमाण m. n. ख्यापयिष्यमाणा f.

यत्
ख्याप्य m. n. ख्याप्या f.

अनीयर्
ख्यापनीय m. n. ख्यापनीया f.

तव्य
ख्यापयितव्य m. n. ख्यापयितव्या f.

अव्यय

तुमुन्
ख्यापयितुम्

क्त्वा
ख्यापयित्वा

ल्यप्
॰ख्याप्य

लिट्
ख्यापयाम्

सन्

लट्

परस्मैपदेएकद्विबहु
प्रथमचिख्यासति चिख्यासतः चिख्यासन्ति
मध्यमचिख्याससि चिख्यासथः चिख्यासथ
उत्तमचिख्यासामि चिख्यासावः चिख्यासामः


कर्मणिएकद्विबहु
प्रथमचिख्यास्यते चिख्यास्येते चिख्यास्यन्ते
मध्यमचिख्यास्यसे चिख्यास्येथे चिख्यास्यध्वे
उत्तमचिख्यास्ये चिख्यास्यावहे चिख्यास्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअचिख्यासत् अचिख्यासताम् अचिख्यासन्
मध्यमअचिख्यासः अचिख्यासतम् अचिख्यासत
उत्तमअचिख्यासम् अचिख्यासाव अचिख्यासाम


कर्मणिएकद्विबहु
प्रथमअचिख्यास्यत अचिख्यास्येताम् अचिख्यास्यन्त
मध्यमअचिख्यास्यथाः अचिख्यास्येथाम् अचिख्यास्यध्वम्
उत्तमअचिख्यास्ये अचिख्यास्यावहि अचिख्यास्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमचिख्यासेत् चिख्यासेताम् चिख्यासेयुः
मध्यमचिख्यासेः चिख्यासेतम् चिख्यासेत
उत्तमचिख्यासेयम् चिख्यासेव चिख्यासेम


कर्मणिएकद्विबहु
प्रथमचिख्यास्येत चिख्यास्येयाताम् चिख्यास्येरन्
मध्यमचिख्यास्येथाः चिख्यास्येयाथाम् चिख्यास्येध्वम्
उत्तमचिख्यास्येय चिख्यास्येवहि चिख्यास्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमचिख्यासतु चिख्यासताम् चिख्यासन्तु
मध्यमचिख्यास चिख्यासतम् चिख्यासत
उत्तमचिख्यासानि चिख्यासाव चिख्यासाम


कर्मणिएकद्विबहु
प्रथमचिख्यास्यताम् चिख्यास्येताम् चिख्यास्यन्ताम्
मध्यमचिख्यास्यस्व चिख्यास्येथाम् चिख्यास्यध्वम्
उत्तमचिख्यास्यै चिख्यास्यावहै चिख्यास्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमचिख्यास्यति चिख्यास्यतः चिख्यास्यन्ति
मध्यमचिख्यास्यसि चिख्यास्यथः चिख्यास्यथ
उत्तमचिख्यास्यामि चिख्यास्यावः चिख्यास्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमचिख्यासिता चिख्यासितारौ चिख्यासितारः
मध्यमचिख्यासितासि चिख्यासितास्थः चिख्यासितास्थ
उत्तमचिख्यासितास्मि चिख्यासितास्वः चिख्यासितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचिचिख्यास चिचिख्यासतुः चिचिख्यासुः
मध्यमचिचिख्यासिथ चिचिख्यासथुः चिचिख्यास
उत्तमचिचिख्यास चिचिख्यासिव चिचिख्यासिम

कृदन्त

क्त
चिख्यासित m. n. चिख्यासिता f.

क्तवतु
चिख्यासितवत् m. n. चिख्यासितवती f.

शतृ
चिख्यासत् m. n. चिख्यासन्ती f.

शानच् कर्मणि
चिख्यास्यमान m. n. चिख्यास्यमाना f.

लुडादेश पर
चिख्यास्यत् m. n. चिख्यास्यन्ती f.

अनीयर्
चिख्यासनीय m. n. चिख्यासनीया f.

यत्
चिख्यास्य m. n. चिख्यास्या f.

तव्य
चिख्यासितव्य m. n. चिख्यासितव्या f.

लिडादेश पर
चिचिख्यास्वस् m. n. चिचिख्यासुषी f.

अव्यय

तुमुन्
चिख्यासितुम्

क्त्वा
चिख्यासित्वा

ल्यप्
॰चिख्यास्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria