Declension table of ?cikhyāsita

Deva

NeuterSingularDualPlural
Nominativecikhyāsitam cikhyāsite cikhyāsitāni
Vocativecikhyāsita cikhyāsite cikhyāsitāni
Accusativecikhyāsitam cikhyāsite cikhyāsitāni
Instrumentalcikhyāsitena cikhyāsitābhyām cikhyāsitaiḥ
Dativecikhyāsitāya cikhyāsitābhyām cikhyāsitebhyaḥ
Ablativecikhyāsitāt cikhyāsitābhyām cikhyāsitebhyaḥ
Genitivecikhyāsitasya cikhyāsitayoḥ cikhyāsitānām
Locativecikhyāsite cikhyāsitayoḥ cikhyāsiteṣu

Compound cikhyāsita -

Adverb -cikhyāsitam -cikhyāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria