Declension table of ?khyāpayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekhyāpayiṣyamāṇaḥ khyāpayiṣyamāṇau khyāpayiṣyamāṇāḥ
Vocativekhyāpayiṣyamāṇa khyāpayiṣyamāṇau khyāpayiṣyamāṇāḥ
Accusativekhyāpayiṣyamāṇam khyāpayiṣyamāṇau khyāpayiṣyamāṇān
Instrumentalkhyāpayiṣyamāṇena khyāpayiṣyamāṇābhyām khyāpayiṣyamāṇaiḥ khyāpayiṣyamāṇebhiḥ
Dativekhyāpayiṣyamāṇāya khyāpayiṣyamāṇābhyām khyāpayiṣyamāṇebhyaḥ
Ablativekhyāpayiṣyamāṇāt khyāpayiṣyamāṇābhyām khyāpayiṣyamāṇebhyaḥ
Genitivekhyāpayiṣyamāṇasya khyāpayiṣyamāṇayoḥ khyāpayiṣyamāṇānām
Locativekhyāpayiṣyamāṇe khyāpayiṣyamāṇayoḥ khyāpayiṣyamāṇeṣu

Compound khyāpayiṣyamāṇa -

Adverb -khyāpayiṣyamāṇam -khyāpayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria