Declension table of ?khyātavat

Deva

MasculineSingularDualPlural
Nominativekhyātavān khyātavantau khyātavantaḥ
Vocativekhyātavan khyātavantau khyātavantaḥ
Accusativekhyātavantam khyātavantau khyātavataḥ
Instrumentalkhyātavatā khyātavadbhyām khyātavadbhiḥ
Dativekhyātavate khyātavadbhyām khyātavadbhyaḥ
Ablativekhyātavataḥ khyātavadbhyām khyātavadbhyaḥ
Genitivekhyātavataḥ khyātavatoḥ khyātavatām
Locativekhyātavati khyātavatoḥ khyātavatsu

Compound khyātavat -

Adverb -khyātavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria