Declension table of ?khyāpayitavya

Deva

MasculineSingularDualPlural
Nominativekhyāpayitavyaḥ khyāpayitavyau khyāpayitavyāḥ
Vocativekhyāpayitavya khyāpayitavyau khyāpayitavyāḥ
Accusativekhyāpayitavyam khyāpayitavyau khyāpayitavyān
Instrumentalkhyāpayitavyena khyāpayitavyābhyām khyāpayitavyaiḥ khyāpayitavyebhiḥ
Dativekhyāpayitavyāya khyāpayitavyābhyām khyāpayitavyebhyaḥ
Ablativekhyāpayitavyāt khyāpayitavyābhyām khyāpayitavyebhyaḥ
Genitivekhyāpayitavyasya khyāpayitavyayoḥ khyāpayitavyānām
Locativekhyāpayitavye khyāpayitavyayoḥ khyāpayitavyeṣu

Compound khyāpayitavya -

Adverb -khyāpayitavyam -khyāpayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria