Declension table of ?khyāpayat

Deva

MasculineSingularDualPlural
Nominativekhyāpayan khyāpayantau khyāpayantaḥ
Vocativekhyāpayan khyāpayantau khyāpayantaḥ
Accusativekhyāpayantam khyāpayantau khyāpayataḥ
Instrumentalkhyāpayatā khyāpayadbhyām khyāpayadbhiḥ
Dativekhyāpayate khyāpayadbhyām khyāpayadbhyaḥ
Ablativekhyāpayataḥ khyāpayadbhyām khyāpayadbhyaḥ
Genitivekhyāpayataḥ khyāpayatoḥ khyāpayatām
Locativekhyāpayati khyāpayatoḥ khyāpayatsu

Compound khyāpayat -

Adverb -khyāpayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria