Declension table of ?khyāpayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekhyāpayiṣyamāṇā khyāpayiṣyamāṇe khyāpayiṣyamāṇāḥ
Vocativekhyāpayiṣyamāṇe khyāpayiṣyamāṇe khyāpayiṣyamāṇāḥ
Accusativekhyāpayiṣyamāṇām khyāpayiṣyamāṇe khyāpayiṣyamāṇāḥ
Instrumentalkhyāpayiṣyamāṇayā khyāpayiṣyamāṇābhyām khyāpayiṣyamāṇābhiḥ
Dativekhyāpayiṣyamāṇāyai khyāpayiṣyamāṇābhyām khyāpayiṣyamāṇābhyaḥ
Ablativekhyāpayiṣyamāṇāyāḥ khyāpayiṣyamāṇābhyām khyāpayiṣyamāṇābhyaḥ
Genitivekhyāpayiṣyamāṇāyāḥ khyāpayiṣyamāṇayoḥ khyāpayiṣyamāṇānām
Locativekhyāpayiṣyamāṇāyām khyāpayiṣyamāṇayoḥ khyāpayiṣyamāṇāsu

Adverb -khyāpayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria