Declension table of ?khyāpayitavyā

Deva

FeminineSingularDualPlural
Nominativekhyāpayitavyā khyāpayitavye khyāpayitavyāḥ
Vocativekhyāpayitavye khyāpayitavye khyāpayitavyāḥ
Accusativekhyāpayitavyām khyāpayitavye khyāpayitavyāḥ
Instrumentalkhyāpayitavyayā khyāpayitavyābhyām khyāpayitavyābhiḥ
Dativekhyāpayitavyāyai khyāpayitavyābhyām khyāpayitavyābhyaḥ
Ablativekhyāpayitavyāyāḥ khyāpayitavyābhyām khyāpayitavyābhyaḥ
Genitivekhyāpayitavyāyāḥ khyāpayitavyayoḥ khyāpayitavyānām
Locativekhyāpayitavyāyām khyāpayitavyayoḥ khyāpayitavyāsu

Adverb -khyāpayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria