Conjugation tables of ṣaṇḍha

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstṣaṇḍhayāmi ṣaṇḍhayāvaḥ ṣaṇḍhayāmaḥ
Secondṣaṇḍhayasi ṣaṇḍhayathaḥ ṣaṇḍhayatha
Thirdṣaṇḍhayati ṣaṇḍhayataḥ ṣaṇḍhayanti


PassiveSingularDualPlural
Firstṣaṇḍhye ṣaṇḍhyāvahe ṣaṇḍhyāmahe
Secondṣaṇḍhyase ṣaṇḍhyethe ṣaṇḍhyadhve
Thirdṣaṇḍhyate ṣaṇḍhyete ṣaṇḍhyante


Imperfect

ActiveSingularDualPlural
Firstaṣaṇḍhayam aṣaṇḍhayāva aṣaṇḍhayāma
Secondaṣaṇḍhayaḥ aṣaṇḍhayatam aṣaṇḍhayata
Thirdaṣaṇḍhayat aṣaṇḍhayatām aṣaṇḍhayan


PassiveSingularDualPlural
Firstaṣaṇḍhye aṣaṇḍhyāvahi aṣaṇḍhyāmahi
Secondaṣaṇḍhyathāḥ aṣaṇḍhyethām aṣaṇḍhyadhvam
Thirdaṣaṇḍhyata aṣaṇḍhyetām aṣaṇḍhyanta


Optative

ActiveSingularDualPlural
Firstṣaṇḍhayeyam ṣaṇḍhayeva ṣaṇḍhayema
Secondṣaṇḍhayeḥ ṣaṇḍhayetam ṣaṇḍhayeta
Thirdṣaṇḍhayet ṣaṇḍhayetām ṣaṇḍhayeyuḥ


PassiveSingularDualPlural
Firstṣaṇḍhyeya ṣaṇḍhyevahi ṣaṇḍhyemahi
Secondṣaṇḍhyethāḥ ṣaṇḍhyeyāthām ṣaṇḍhyedhvam
Thirdṣaṇḍhyeta ṣaṇḍhyeyātām ṣaṇḍhyeran


Imperative

ActiveSingularDualPlural
Firstṣaṇḍhayāni ṣaṇḍhayāva ṣaṇḍhayāma
Secondṣaṇḍhaya ṣaṇḍhayatam ṣaṇḍhayata
Thirdṣaṇḍhayatu ṣaṇḍhayatām ṣaṇḍhayantu


PassiveSingularDualPlural
Firstṣaṇḍhyai ṣaṇḍhyāvahai ṣaṇḍhyāmahai
Secondṣaṇḍhyasva ṣaṇḍhyethām ṣaṇḍhyadhvam
Thirdṣaṇḍhyatām ṣaṇḍhyetām ṣaṇḍhyantām


Future

ActiveSingularDualPlural
Firstṣaṇḍhayiṣyāmi ṣaṇḍhayiṣyāvaḥ ṣaṇḍhayiṣyāmaḥ
Secondṣaṇḍhayiṣyasi ṣaṇḍhayiṣyathaḥ ṣaṇḍhayiṣyatha
Thirdṣaṇḍhayiṣyati ṣaṇḍhayiṣyataḥ ṣaṇḍhayiṣyanti


MiddleSingularDualPlural
Firstṣaṇḍhayiṣye ṣaṇḍhayiṣyāvahe ṣaṇḍhayiṣyāmahe
Secondṣaṇḍhayiṣyase ṣaṇḍhayiṣyethe ṣaṇḍhayiṣyadhve
Thirdṣaṇḍhayiṣyate ṣaṇḍhayiṣyete ṣaṇḍhayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstṣaṇḍhayitāsmi ṣaṇḍhayitāsvaḥ ṣaṇḍhayitāsmaḥ
Secondṣaṇḍhayitāsi ṣaṇḍhayitāsthaḥ ṣaṇḍhayitāstha
Thirdṣaṇḍhayitā ṣaṇḍhayitārau ṣaṇḍhayitāraḥ

Participles

Past Passive Participle
ṣaṇḍhita m. n. ṣaṇḍhitā f.

Past Active Participle
ṣaṇḍhitavat m. n. ṣaṇḍhitavatī f.

Present Active Participle
ṣaṇḍhayat m. n. ṣaṇḍhayantī f.

Present Passive Participle
ṣaṇḍhyamāna m. n. ṣaṇḍhyamānā f.

Future Active Participle
ṣaṇḍhayiṣyat m. n. ṣaṇḍhayiṣyantī f.

Future Middle Participle
ṣaṇḍhayiṣyamāṇa m. n. ṣaṇḍhayiṣyamāṇā f.

Future Passive Participle
ṣaṇḍhayitavya m. n. ṣaṇḍhayitavyā f.

Future Passive Participle
ṣaṇḍhya m. n. ṣaṇḍhyā f.

Future Passive Participle
ṣaṇḍhanīya m. n. ṣaṇḍhanīyā f.

Indeclinable forms

Infinitive
ṣaṇḍhayitum

Absolutive
ṣaṇḍhayitvā

Periphrastic Perfect
ṣaṇḍhayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria