Declension table of ?ṣaṇḍhya

Deva

NeuterSingularDualPlural
Nominativeṣaṇḍhyam ṣaṇḍhye ṣaṇḍhyāni
Vocativeṣaṇḍhya ṣaṇḍhye ṣaṇḍhyāni
Accusativeṣaṇḍhyam ṣaṇḍhye ṣaṇḍhyāni
Instrumentalṣaṇḍhyena ṣaṇḍhyābhyām ṣaṇḍhyaiḥ
Dativeṣaṇḍhyāya ṣaṇḍhyābhyām ṣaṇḍhyebhyaḥ
Ablativeṣaṇḍhyāt ṣaṇḍhyābhyām ṣaṇḍhyebhyaḥ
Genitiveṣaṇḍhyasya ṣaṇḍhyayoḥ ṣaṇḍhyānām
Locativeṣaṇḍhye ṣaṇḍhyayoḥ ṣaṇḍhyeṣu

Compound ṣaṇḍhya -

Adverb -ṣaṇḍhyam -ṣaṇḍhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria