Declension table of ?ṣaṇḍhyamāna

Deva

NeuterSingularDualPlural
Nominativeṣaṇḍhyamānam ṣaṇḍhyamāne ṣaṇḍhyamānāni
Vocativeṣaṇḍhyamāna ṣaṇḍhyamāne ṣaṇḍhyamānāni
Accusativeṣaṇḍhyamānam ṣaṇḍhyamāne ṣaṇḍhyamānāni
Instrumentalṣaṇḍhyamānena ṣaṇḍhyamānābhyām ṣaṇḍhyamānaiḥ
Dativeṣaṇḍhyamānāya ṣaṇḍhyamānābhyām ṣaṇḍhyamānebhyaḥ
Ablativeṣaṇḍhyamānāt ṣaṇḍhyamānābhyām ṣaṇḍhyamānebhyaḥ
Genitiveṣaṇḍhyamānasya ṣaṇḍhyamānayoḥ ṣaṇḍhyamānānām
Locativeṣaṇḍhyamāne ṣaṇḍhyamānayoḥ ṣaṇḍhyamāneṣu

Compound ṣaṇḍhyamāna -

Adverb -ṣaṇḍhyamānam -ṣaṇḍhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria