Declension table of ?ṣaṇḍhayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeṣaṇḍhayiṣyamāṇā ṣaṇḍhayiṣyamāṇe ṣaṇḍhayiṣyamāṇāḥ
Vocativeṣaṇḍhayiṣyamāṇe ṣaṇḍhayiṣyamāṇe ṣaṇḍhayiṣyamāṇāḥ
Accusativeṣaṇḍhayiṣyamāṇām ṣaṇḍhayiṣyamāṇe ṣaṇḍhayiṣyamāṇāḥ
Instrumentalṣaṇḍhayiṣyamāṇayā ṣaṇḍhayiṣyamāṇābhyām ṣaṇḍhayiṣyamāṇābhiḥ
Dativeṣaṇḍhayiṣyamāṇāyai ṣaṇḍhayiṣyamāṇābhyām ṣaṇḍhayiṣyamāṇābhyaḥ
Ablativeṣaṇḍhayiṣyamāṇāyāḥ ṣaṇḍhayiṣyamāṇābhyām ṣaṇḍhayiṣyamāṇābhyaḥ
Genitiveṣaṇḍhayiṣyamāṇāyāḥ ṣaṇḍhayiṣyamāṇayoḥ ṣaṇḍhayiṣyamāṇānām
Locativeṣaṇḍhayiṣyamāṇāyām ṣaṇḍhayiṣyamāṇayoḥ ṣaṇḍhayiṣyamāṇāsu

Adverb -ṣaṇḍhayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria