Declension table of ?ṣaṇḍhanīya

Deva

MasculineSingularDualPlural
Nominativeṣaṇḍhanīyaḥ ṣaṇḍhanīyau ṣaṇḍhanīyāḥ
Vocativeṣaṇḍhanīya ṣaṇḍhanīyau ṣaṇḍhanīyāḥ
Accusativeṣaṇḍhanīyam ṣaṇḍhanīyau ṣaṇḍhanīyān
Instrumentalṣaṇḍhanīyena ṣaṇḍhanīyābhyām ṣaṇḍhanīyaiḥ ṣaṇḍhanīyebhiḥ
Dativeṣaṇḍhanīyāya ṣaṇḍhanīyābhyām ṣaṇḍhanīyebhyaḥ
Ablativeṣaṇḍhanīyāt ṣaṇḍhanīyābhyām ṣaṇḍhanīyebhyaḥ
Genitiveṣaṇḍhanīyasya ṣaṇḍhanīyayoḥ ṣaṇḍhanīyānām
Locativeṣaṇḍhanīye ṣaṇḍhanīyayoḥ ṣaṇḍhanīyeṣu

Compound ṣaṇḍhanīya -

Adverb -ṣaṇḍhanīyam -ṣaṇḍhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria