Declension table of ?ṣaṇḍhayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeṣaṇḍhayiṣyamāṇaḥ ṣaṇḍhayiṣyamāṇau ṣaṇḍhayiṣyamāṇāḥ
Vocativeṣaṇḍhayiṣyamāṇa ṣaṇḍhayiṣyamāṇau ṣaṇḍhayiṣyamāṇāḥ
Accusativeṣaṇḍhayiṣyamāṇam ṣaṇḍhayiṣyamāṇau ṣaṇḍhayiṣyamāṇān
Instrumentalṣaṇḍhayiṣyamāṇena ṣaṇḍhayiṣyamāṇābhyām ṣaṇḍhayiṣyamāṇaiḥ ṣaṇḍhayiṣyamāṇebhiḥ
Dativeṣaṇḍhayiṣyamāṇāya ṣaṇḍhayiṣyamāṇābhyām ṣaṇḍhayiṣyamāṇebhyaḥ
Ablativeṣaṇḍhayiṣyamāṇāt ṣaṇḍhayiṣyamāṇābhyām ṣaṇḍhayiṣyamāṇebhyaḥ
Genitiveṣaṇḍhayiṣyamāṇasya ṣaṇḍhayiṣyamāṇayoḥ ṣaṇḍhayiṣyamāṇānām
Locativeṣaṇḍhayiṣyamāṇe ṣaṇḍhayiṣyamāṇayoḥ ṣaṇḍhayiṣyamāṇeṣu

Compound ṣaṇḍhayiṣyamāṇa -

Adverb -ṣaṇḍhayiṣyamāṇam -ṣaṇḍhayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria