Declension table of ?ṣaṇḍhyamāna

Deva

MasculineSingularDualPlural
Nominativeṣaṇḍhyamānaḥ ṣaṇḍhyamānau ṣaṇḍhyamānāḥ
Vocativeṣaṇḍhyamāna ṣaṇḍhyamānau ṣaṇḍhyamānāḥ
Accusativeṣaṇḍhyamānam ṣaṇḍhyamānau ṣaṇḍhyamānān
Instrumentalṣaṇḍhyamānena ṣaṇḍhyamānābhyām ṣaṇḍhyamānaiḥ ṣaṇḍhyamānebhiḥ
Dativeṣaṇḍhyamānāya ṣaṇḍhyamānābhyām ṣaṇḍhyamānebhyaḥ
Ablativeṣaṇḍhyamānāt ṣaṇḍhyamānābhyām ṣaṇḍhyamānebhyaḥ
Genitiveṣaṇḍhyamānasya ṣaṇḍhyamānayoḥ ṣaṇḍhyamānānām
Locativeṣaṇḍhyamāne ṣaṇḍhyamānayoḥ ṣaṇḍhyamāneṣu

Compound ṣaṇḍhyamāna -

Adverb -ṣaṇḍhyamānam -ṣaṇḍhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria