Declension table of ?ṣaṇḍhyamānā

Deva

FeminineSingularDualPlural
Nominativeṣaṇḍhyamānā ṣaṇḍhyamāne ṣaṇḍhyamānāḥ
Vocativeṣaṇḍhyamāne ṣaṇḍhyamāne ṣaṇḍhyamānāḥ
Accusativeṣaṇḍhyamānām ṣaṇḍhyamāne ṣaṇḍhyamānāḥ
Instrumentalṣaṇḍhyamānayā ṣaṇḍhyamānābhyām ṣaṇḍhyamānābhiḥ
Dativeṣaṇḍhyamānāyai ṣaṇḍhyamānābhyām ṣaṇḍhyamānābhyaḥ
Ablativeṣaṇḍhyamānāyāḥ ṣaṇḍhyamānābhyām ṣaṇḍhyamānābhyaḥ
Genitiveṣaṇḍhyamānāyāḥ ṣaṇḍhyamānayoḥ ṣaṇḍhyamānānām
Locativeṣaṇḍhyamānāyām ṣaṇḍhyamānayoḥ ṣaṇḍhyamānāsu

Adverb -ṣaṇḍhyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria