Declension table of ?ṣaṇḍhanīyā

Deva

FeminineSingularDualPlural
Nominativeṣaṇḍhanīyā ṣaṇḍhanīye ṣaṇḍhanīyāḥ
Vocativeṣaṇḍhanīye ṣaṇḍhanīye ṣaṇḍhanīyāḥ
Accusativeṣaṇḍhanīyām ṣaṇḍhanīye ṣaṇḍhanīyāḥ
Instrumentalṣaṇḍhanīyayā ṣaṇḍhanīyābhyām ṣaṇḍhanīyābhiḥ
Dativeṣaṇḍhanīyāyai ṣaṇḍhanīyābhyām ṣaṇḍhanīyābhyaḥ
Ablativeṣaṇḍhanīyāyāḥ ṣaṇḍhanīyābhyām ṣaṇḍhanīyābhyaḥ
Genitiveṣaṇḍhanīyāyāḥ ṣaṇḍhanīyayoḥ ṣaṇḍhanīyānām
Locativeṣaṇḍhanīyāyām ṣaṇḍhanīyayoḥ ṣaṇḍhanīyāsu

Adverb -ṣaṇḍhanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria