Declension table of ?ṣaṇḍhayat

Deva

MasculineSingularDualPlural
Nominativeṣaṇḍhayan ṣaṇḍhayantau ṣaṇḍhayantaḥ
Vocativeṣaṇḍhayan ṣaṇḍhayantau ṣaṇḍhayantaḥ
Accusativeṣaṇḍhayantam ṣaṇḍhayantau ṣaṇḍhayataḥ
Instrumentalṣaṇḍhayatā ṣaṇḍhayadbhyām ṣaṇḍhayadbhiḥ
Dativeṣaṇḍhayate ṣaṇḍhayadbhyām ṣaṇḍhayadbhyaḥ
Ablativeṣaṇḍhayataḥ ṣaṇḍhayadbhyām ṣaṇḍhayadbhyaḥ
Genitiveṣaṇḍhayataḥ ṣaṇḍhayatoḥ ṣaṇḍhayatām
Locativeṣaṇḍhayati ṣaṇḍhayatoḥ ṣaṇḍhayatsu

Compound ṣaṇḍhayat -

Adverb -ṣaṇḍhayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria