Declension table of ?ṣaṇḍhayantī

Deva

FeminineSingularDualPlural
Nominativeṣaṇḍhayantī ṣaṇḍhayantyau ṣaṇḍhayantyaḥ
Vocativeṣaṇḍhayanti ṣaṇḍhayantyau ṣaṇḍhayantyaḥ
Accusativeṣaṇḍhayantīm ṣaṇḍhayantyau ṣaṇḍhayantīḥ
Instrumentalṣaṇḍhayantyā ṣaṇḍhayantībhyām ṣaṇḍhayantībhiḥ
Dativeṣaṇḍhayantyai ṣaṇḍhayantībhyām ṣaṇḍhayantībhyaḥ
Ablativeṣaṇḍhayantyāḥ ṣaṇḍhayantībhyām ṣaṇḍhayantībhyaḥ
Genitiveṣaṇḍhayantyāḥ ṣaṇḍhayantyoḥ ṣaṇḍhayantīnām
Locativeṣaṇḍhayantyām ṣaṇḍhayantyoḥ ṣaṇḍhayantīṣu

Compound ṣaṇḍhayanti - ṣaṇḍhayantī -

Adverb -ṣaṇḍhayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria