Declension table of ?ṣaṇḍhayiṣyat

Deva

MasculineSingularDualPlural
Nominativeṣaṇḍhayiṣyan ṣaṇḍhayiṣyantau ṣaṇḍhayiṣyantaḥ
Vocativeṣaṇḍhayiṣyan ṣaṇḍhayiṣyantau ṣaṇḍhayiṣyantaḥ
Accusativeṣaṇḍhayiṣyantam ṣaṇḍhayiṣyantau ṣaṇḍhayiṣyataḥ
Instrumentalṣaṇḍhayiṣyatā ṣaṇḍhayiṣyadbhyām ṣaṇḍhayiṣyadbhiḥ
Dativeṣaṇḍhayiṣyate ṣaṇḍhayiṣyadbhyām ṣaṇḍhayiṣyadbhyaḥ
Ablativeṣaṇḍhayiṣyataḥ ṣaṇḍhayiṣyadbhyām ṣaṇḍhayiṣyadbhyaḥ
Genitiveṣaṇḍhayiṣyataḥ ṣaṇḍhayiṣyatoḥ ṣaṇḍhayiṣyatām
Locativeṣaṇḍhayiṣyati ṣaṇḍhayiṣyatoḥ ṣaṇḍhayiṣyatsu

Compound ṣaṇḍhayiṣyat -

Adverb -ṣaṇḍhayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria