Declension table of ?ṣaṇḍhanīya

Deva

NeuterSingularDualPlural
Nominativeṣaṇḍhanīyam ṣaṇḍhanīye ṣaṇḍhanīyāni
Vocativeṣaṇḍhanīya ṣaṇḍhanīye ṣaṇḍhanīyāni
Accusativeṣaṇḍhanīyam ṣaṇḍhanīye ṣaṇḍhanīyāni
Instrumentalṣaṇḍhanīyena ṣaṇḍhanīyābhyām ṣaṇḍhanīyaiḥ
Dativeṣaṇḍhanīyāya ṣaṇḍhanīyābhyām ṣaṇḍhanīyebhyaḥ
Ablativeṣaṇḍhanīyāt ṣaṇḍhanīyābhyām ṣaṇḍhanīyebhyaḥ
Genitiveṣaṇḍhanīyasya ṣaṇḍhanīyayoḥ ṣaṇḍhanīyānām
Locativeṣaṇḍhanīye ṣaṇḍhanīyayoḥ ṣaṇḍhanīyeṣu

Compound ṣaṇḍhanīya -

Adverb -ṣaṇḍhanīyam -ṣaṇḍhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria