Declension table of ?ṣaṇḍhita

Deva

MasculineSingularDualPlural
Nominativeṣaṇḍhitaḥ ṣaṇḍhitau ṣaṇḍhitāḥ
Vocativeṣaṇḍhita ṣaṇḍhitau ṣaṇḍhitāḥ
Accusativeṣaṇḍhitam ṣaṇḍhitau ṣaṇḍhitān
Instrumentalṣaṇḍhitena ṣaṇḍhitābhyām ṣaṇḍhitaiḥ ṣaṇḍhitebhiḥ
Dativeṣaṇḍhitāya ṣaṇḍhitābhyām ṣaṇḍhitebhyaḥ
Ablativeṣaṇḍhitāt ṣaṇḍhitābhyām ṣaṇḍhitebhyaḥ
Genitiveṣaṇḍhitasya ṣaṇḍhitayoḥ ṣaṇḍhitānām
Locativeṣaṇḍhite ṣaṇḍhitayoḥ ṣaṇḍhiteṣu

Compound ṣaṇḍhita -

Adverb -ṣaṇḍhitam -ṣaṇḍhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria