Declension table of ?ṣaṇḍhayitavya

Deva

MasculineSingularDualPlural
Nominativeṣaṇḍhayitavyaḥ ṣaṇḍhayitavyau ṣaṇḍhayitavyāḥ
Vocativeṣaṇḍhayitavya ṣaṇḍhayitavyau ṣaṇḍhayitavyāḥ
Accusativeṣaṇḍhayitavyam ṣaṇḍhayitavyau ṣaṇḍhayitavyān
Instrumentalṣaṇḍhayitavyena ṣaṇḍhayitavyābhyām ṣaṇḍhayitavyaiḥ ṣaṇḍhayitavyebhiḥ
Dativeṣaṇḍhayitavyāya ṣaṇḍhayitavyābhyām ṣaṇḍhayitavyebhyaḥ
Ablativeṣaṇḍhayitavyāt ṣaṇḍhayitavyābhyām ṣaṇḍhayitavyebhyaḥ
Genitiveṣaṇḍhayitavyasya ṣaṇḍhayitavyayoḥ ṣaṇḍhayitavyānām
Locativeṣaṇḍhayitavye ṣaṇḍhayitavyayoḥ ṣaṇḍhayitavyeṣu

Compound ṣaṇḍhayitavya -

Adverb -ṣaṇḍhayitavyam -ṣaṇḍhayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria