तिङन्तावली षण्ढ

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमषण्ढयति षण्ढयतः षण्ढयन्ति
मध्यमषण्ढयसि षण्ढयथः षण्ढयथ
उत्तमषण्ढयामि षण्ढयावः षण्ढयामः


कर्मणिएकद्विबहु
प्रथमषण्ढ्यते षण्ढ्येते षण्ढ्यन्ते
मध्यमषण्ढ्यसे षण्ढ्येथे षण्ढ्यध्वे
उत्तमषण्ढ्ये षण्ढ्यावहे षण्ढ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअषण्ढयत् अषण्ढयताम् अषण्ढयन्
मध्यमअषण्ढयः अषण्ढयतम् अषण्ढयत
उत्तमअषण्ढयम् अषण्ढयाव अषण्ढयाम


कर्मणिएकद्विबहु
प्रथमअषण्ढ्यत अषण्ढ्येताम् अषण्ढ्यन्त
मध्यमअषण्ढ्यथाः अषण्ढ्येथाम् अषण्ढ्यध्वम्
उत्तमअषण्ढ्ये अषण्ढ्यावहि अषण्ढ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमषण्ढयेत् षण्ढयेताम् षण्ढयेयुः
मध्यमषण्ढयेः षण्ढयेतम् षण्ढयेत
उत्तमषण्ढयेयम् षण्ढयेव षण्ढयेम


कर्मणिएकद्विबहु
प्रथमषण्ढ्येत षण्ढ्येयाताम् षण्ढ्येरन्
मध्यमषण्ढ्येथाः षण्ढ्येयाथाम् षण्ढ्येध्वम्
उत्तमषण्ढ्येय षण्ढ्येवहि षण्ढ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमषण्ढयतु षण्ढयताम् षण्ढयन्तु
मध्यमषण्ढय षण्ढयतम् षण्ढयत
उत्तमषण्ढयानि षण्ढयाव षण्ढयाम


कर्मणिएकद्विबहु
प्रथमषण्ढ्यताम् षण्ढ्येताम् षण्ढ्यन्ताम्
मध्यमषण्ढ्यस्व षण्ढ्येथाम् षण्ढ्यध्वम्
उत्तमषण्ढ्यै षण्ढ्यावहै षण्ढ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमषण्ढयिष्यति षण्ढयिष्यतः षण्ढयिष्यन्ति
मध्यमषण्ढयिष्यसि षण्ढयिष्यथः षण्ढयिष्यथ
उत्तमषण्ढयिष्यामि षण्ढयिष्यावः षण्ढयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमषण्ढयिष्यते षण्ढयिष्येते षण्ढयिष्यन्ते
मध्यमषण्ढयिष्यसे षण्ढयिष्येथे षण्ढयिष्यध्वे
उत्तमषण्ढयिष्ये षण्ढयिष्यावहे षण्ढयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमषण्ढयिता षण्ढयितारौ षण्ढयितारः
मध्यमषण्ढयितासि षण्ढयितास्थः षण्ढयितास्थ
उत्तमषण्ढयितास्मि षण्ढयितास्वः षण्ढयितास्मः

कृदन्त

क्त
षण्ढित m. n. षण्ढिता f.

क्तवतु
षण्ढितवत् m. n. षण्ढितवती f.

शतृ
षण्ढयत् m. n. षण्ढयन्ती f.

शानच् कर्मणि
षण्ढ्यमान m. n. षण्ढ्यमाना f.

लुडादेश पर
षण्ढयिष्यत् m. n. षण्ढयिष्यन्ती f.

लुडादेश आत्म
षण्ढयिष्यमाण m. n. षण्ढयिष्यमाणा f.

तव्य
षण्ढयितव्य m. n. षण्ढयितव्या f.

यत्
षण्ढ्य m. n. षण्ढ्या f.

अनीयर्
षण्ढनीय m. n. षण्ढनीया f.

अव्यय

तुमुन्
षण्ढयितुम्

क्त्वा
षण्ढयित्वा

लिट्
षण्ढयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria