Declension table of ?ṣaṇḍhita

Deva

NeuterSingularDualPlural
Nominativeṣaṇḍhitam ṣaṇḍhite ṣaṇḍhitāni
Vocativeṣaṇḍhita ṣaṇḍhite ṣaṇḍhitāni
Accusativeṣaṇḍhitam ṣaṇḍhite ṣaṇḍhitāni
Instrumentalṣaṇḍhitena ṣaṇḍhitābhyām ṣaṇḍhitaiḥ
Dativeṣaṇḍhitāya ṣaṇḍhitābhyām ṣaṇḍhitebhyaḥ
Ablativeṣaṇḍhitāt ṣaṇḍhitābhyām ṣaṇḍhitebhyaḥ
Genitiveṣaṇḍhitasya ṣaṇḍhitayoḥ ṣaṇḍhitānām
Locativeṣaṇḍhite ṣaṇḍhitayoḥ ṣaṇḍhiteṣu

Compound ṣaṇḍhita -

Adverb -ṣaṇḍhitam -ṣaṇḍhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria