Declension table of ?ṣaṇḍhayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeṣaṇḍhayiṣyantī ṣaṇḍhayiṣyantyau ṣaṇḍhayiṣyantyaḥ
Vocativeṣaṇḍhayiṣyanti ṣaṇḍhayiṣyantyau ṣaṇḍhayiṣyantyaḥ
Accusativeṣaṇḍhayiṣyantīm ṣaṇḍhayiṣyantyau ṣaṇḍhayiṣyantīḥ
Instrumentalṣaṇḍhayiṣyantyā ṣaṇḍhayiṣyantībhyām ṣaṇḍhayiṣyantībhiḥ
Dativeṣaṇḍhayiṣyantyai ṣaṇḍhayiṣyantībhyām ṣaṇḍhayiṣyantībhyaḥ
Ablativeṣaṇḍhayiṣyantyāḥ ṣaṇḍhayiṣyantībhyām ṣaṇḍhayiṣyantībhyaḥ
Genitiveṣaṇḍhayiṣyantyāḥ ṣaṇḍhayiṣyantyoḥ ṣaṇḍhayiṣyantīnām
Locativeṣaṇḍhayiṣyantyām ṣaṇḍhayiṣyantyoḥ ṣaṇḍhayiṣyantīṣu

Compound ṣaṇḍhayiṣyanti - ṣaṇḍhayiṣyantī -

Adverb -ṣaṇḍhayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria