Declension table of ?ṣaṇḍhitavatī

Deva

FeminineSingularDualPlural
Nominativeṣaṇḍhitavatī ṣaṇḍhitavatyau ṣaṇḍhitavatyaḥ
Vocativeṣaṇḍhitavati ṣaṇḍhitavatyau ṣaṇḍhitavatyaḥ
Accusativeṣaṇḍhitavatīm ṣaṇḍhitavatyau ṣaṇḍhitavatīḥ
Instrumentalṣaṇḍhitavatyā ṣaṇḍhitavatībhyām ṣaṇḍhitavatībhiḥ
Dativeṣaṇḍhitavatyai ṣaṇḍhitavatībhyām ṣaṇḍhitavatībhyaḥ
Ablativeṣaṇḍhitavatyāḥ ṣaṇḍhitavatībhyām ṣaṇḍhitavatībhyaḥ
Genitiveṣaṇḍhitavatyāḥ ṣaṇḍhitavatyoḥ ṣaṇḍhitavatīnām
Locativeṣaṇḍhitavatyām ṣaṇḍhitavatyoḥ ṣaṇḍhitavatīṣu

Compound ṣaṇḍhitavati - ṣaṇḍhitavatī -

Adverb -ṣaṇḍhitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria