Conjugation tables of ?śvac

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśvacāmi śvacāvaḥ śvacāmaḥ
Secondśvacasi śvacathaḥ śvacatha
Thirdśvacati śvacataḥ śvacanti


MiddleSingularDualPlural
Firstśvace śvacāvahe śvacāmahe
Secondśvacase śvacethe śvacadhve
Thirdśvacate śvacete śvacante


PassiveSingularDualPlural
Firstśvacye śvacyāvahe śvacyāmahe
Secondśvacyase śvacyethe śvacyadhve
Thirdśvacyate śvacyete śvacyante


Imperfect

ActiveSingularDualPlural
Firstaśvacam aśvacāva aśvacāma
Secondaśvacaḥ aśvacatam aśvacata
Thirdaśvacat aśvacatām aśvacan


MiddleSingularDualPlural
Firstaśvace aśvacāvahi aśvacāmahi
Secondaśvacathāḥ aśvacethām aśvacadhvam
Thirdaśvacata aśvacetām aśvacanta


PassiveSingularDualPlural
Firstaśvacye aśvacyāvahi aśvacyāmahi
Secondaśvacyathāḥ aśvacyethām aśvacyadhvam
Thirdaśvacyata aśvacyetām aśvacyanta


Optative

ActiveSingularDualPlural
Firstśvaceyam śvaceva śvacema
Secondśvaceḥ śvacetam śvaceta
Thirdśvacet śvacetām śvaceyuḥ


MiddleSingularDualPlural
Firstśvaceya śvacevahi śvacemahi
Secondśvacethāḥ śvaceyāthām śvacedhvam
Thirdśvaceta śvaceyātām śvaceran


PassiveSingularDualPlural
Firstśvacyeya śvacyevahi śvacyemahi
Secondśvacyethāḥ śvacyeyāthām śvacyedhvam
Thirdśvacyeta śvacyeyātām śvacyeran


Imperative

ActiveSingularDualPlural
Firstśvacāni śvacāva śvacāma
Secondśvaca śvacatam śvacata
Thirdśvacatu śvacatām śvacantu


MiddleSingularDualPlural
Firstśvacai śvacāvahai śvacāmahai
Secondśvacasva śvacethām śvacadhvam
Thirdśvacatām śvacetām śvacantām


PassiveSingularDualPlural
Firstśvacyai śvacyāvahai śvacyāmahai
Secondśvacyasva śvacyethām śvacyadhvam
Thirdśvacyatām śvacyetām śvacyantām


Future

ActiveSingularDualPlural
Firstśvaciṣyāmi śvaciṣyāvaḥ śvaciṣyāmaḥ
Secondśvaciṣyasi śvaciṣyathaḥ śvaciṣyatha
Thirdśvaciṣyati śvaciṣyataḥ śvaciṣyanti


MiddleSingularDualPlural
Firstśvaciṣye śvaciṣyāvahe śvaciṣyāmahe
Secondśvaciṣyase śvaciṣyethe śvaciṣyadhve
Thirdśvaciṣyate śvaciṣyete śvaciṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśvacitāsmi śvacitāsvaḥ śvacitāsmaḥ
Secondśvacitāsi śvacitāsthaḥ śvacitāstha
Thirdśvacitā śvacitārau śvacitāraḥ


Perfect

ActiveSingularDualPlural
Firstśaśvāca śaśvaca śaśvaciva śaśvacima
Secondśaśvacitha śaśvacathuḥ śaśvaca
Thirdśaśvāca śaśvacatuḥ śaśvacuḥ


MiddleSingularDualPlural
Firstśaśvace śaśvacivahe śaśvacimahe
Secondśaśvaciṣe śaśvacāthe śaśvacidhve
Thirdśaśvace śaśvacāte śaśvacire


Benedictive

ActiveSingularDualPlural
Firstśvacyāsam śvacyāsva śvacyāsma
Secondśvacyāḥ śvacyāstam śvacyāsta
Thirdśvacyāt śvacyāstām śvacyāsuḥ

Participles

Past Passive Participle
śvakta m. n. śvaktā f.

Past Active Participle
śvaktavat m. n. śvaktavatī f.

Present Active Participle
śvacat m. n. śvacantī f.

Present Middle Participle
śvacamāna m. n. śvacamānā f.

Present Passive Participle
śvacyamāna m. n. śvacyamānā f.

Future Active Participle
śvaciṣyat m. n. śvaciṣyantī f.

Future Middle Participle
śvaciṣyamāṇa m. n. śvaciṣyamāṇā f.

Future Passive Participle
śvacitavya m. n. śvacitavyā f.

Future Passive Participle
śvākya m. n. śvākyā f.

Future Passive Participle
śvacanīya m. n. śvacanīyā f.

Perfect Active Participle
śaśvacvas m. n. śaśvacuṣī f.

Perfect Middle Participle
śaśvacāna m. n. śaśvacānā f.

Indeclinable forms

Infinitive
śvacitum

Absolutive
śvaktvā

Absolutive
-śvacya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria